Original

इन्द्रद्विष्टेन यजता मामनादृत्य दुर्मते ।इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते यातितं मया ॥ ३६ ॥

Segmented

इन्द्र-द्विष्टेन यजता माम् अन् आदृत्य दुर्मते इन्द्रो ऽहम् अस्मि दुर्बुद्धे वैरम् ते यातितम् मया

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
द्विष्टेन द्विष् pos=va,g=m,c=3,n=s,f=part
यजता यज् pos=va,g=m,c=3,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अन् अन् pos=i
आदृत्य आदृ pos=vi
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
वैरम् वैर pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यातितम् यातय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s