Original

इन्द्रस्तां दुःखितां दृष्ट्वा अब्रवीत्परुषं वचः ।पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् ॥ ३५ ॥

Segmented

इन्द्रः ताम् दुःखिताम् दृष्ट्वा अब्रवीत् परुषम् वचः पुरा सु दुःसहम् भद्रे मम दुःखम् त्वया कृतम्

Analysis

Word Lemma Parse
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परुषम् परुष pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
पुरा पुरा pos=i
सु सु pos=i
दुःसहम् दुःसह pos=a,g=n,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part