Original

तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज ।एतच्छोचामि विप्रेन्द्र दैवेनाभिपरिप्लुता ॥ ३४ ॥

Segmented

तेषाम् च वैरम् उत्पन्नम् काल-योगेन वै द्विज एतत् शोचामि विप्र-इन्द्र दैवेन अभिपरिप्लुता

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
वैरम् वैर pos=n,g=n,c=1,n=s
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
काल काल pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
वै वै pos=i
द्विज द्विज pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
शोचामि शुच् pos=v,p=1,n=s,l=lat
विप्र विप्र pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दैवेन दैव pos=n,g=n,c=3,n=s
अभिपरिप्लुता अभिपरिप्लु pos=va,g=f,c=1,n=s,f=part