Original

स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना ।आश्रमे जनितं ब्रह्मन्नीतास्ते नगरं मया ॥ ३३ ॥

Segmented

स्त्रियाः च मे पुत्र-शतम् तापसेन महात्मना आश्रमे जनितम् ब्रह्मन् नीताः ते नगरम् मया

Analysis

Word Lemma Parse
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
तापसेन तापस pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
जनितम् जनय् pos=va,g=n,c=1,n=s,f=part
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
नीताः नी pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नगरम् नगर pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s