Original

कदाचिन्मृगयां यात उद्भ्रान्तो गहने वने ।अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम ।पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः ॥ ३२ ॥

Segmented

कदाचिद् मृगयाम् यात उद्भ्रान्तो गहने वने अवगाढः च सरसि स्त्री-भूतः ब्राह्मण-उत्तम पुत्रान् राज्ये प्रतिष्ठाप्य वनम् अस्मि ततो गतः

Analysis

Word Lemma Parse
कदाचिद् कदाचिद् pos=i
मृगयाम् मृगया pos=n,g=f,c=2,n=s
यात या pos=va,g=m,c=1,n=s,f=part
उद्भ्रान्तो उद्भ्रम् pos=va,g=m,c=1,n=s,f=part
गहने गहन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
अवगाढः अवगाह् pos=va,g=m,c=1,n=s,f=part
pos=i
सरसि सरस् pos=n,g=n,c=7,n=s
स्त्री स्त्री pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
राज्ये राज्य pos=n,g=n,c=7,n=s
प्रतिष्ठाप्य प्रतिष्ठापय् pos=vi
वनम् वन pos=n,g=n,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
ततो ततस् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part