Original

अहं राजाभवं विप्र तत्र पुत्रशतं मया ।समुत्पन्नं सुरूपाणां विक्रान्तानां द्विजोत्तम ॥ ३१ ॥

Segmented

अहम् राजा अभवम् विप्र तत्र पुत्र-शतम् मया समुत्पन्नम् सुरूपाणाम् विक्रान्तानाम् द्विजोत्तम

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अभवम् भू pos=v,p=1,n=s,l=lan
विप्र विप्र pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
समुत्पन्नम् समुत्पद् pos=va,g=n,c=1,n=s,f=part
सुरूपाणाम् सुरूप pos=a,g=m,c=6,n=p
विक्रान्तानाम् विक्रम् pos=va,g=m,c=6,n=p,f=part
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s