Original

ब्राह्मणं तु ततो दृष्ट्वा सा स्त्री करुणमब्रवीत् ।पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते ॥ ३० ॥

Segmented

ब्राह्मणम् तु ततो दृष्ट्वा सा स्त्री करुणम् अब्रवीत् पुत्राणाम् द्वे शते ब्रह्मन् कालेन विनिपातिते

Analysis

Word Lemma Parse
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
तु तु pos=i
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
सा तद् pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
करुणम् करुण pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
द्वे द्वि pos=n,g=n,c=1,n=d
शते शत pos=n,g=n,c=1,n=d
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कालेन काल pos=n,g=m,c=3,n=s
विनिपातिते विनिपातय् pos=va,g=n,c=1,n=d,f=part