Original

पुरा भङ्गाश्वनो नाम राजर्षिरतिधार्मिकः ।अपुत्रः स नरव्याघ्र पुत्रार्थं यज्ञमाहरत् ॥ ३ ॥

Segmented

पुरा भङ्गाश्वनो नाम राजर्षिः अति धार्मिकः अपुत्रः स नर-व्याघ्र पुत्र-अर्थम् यज्ञम् आहरत्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
भङ्गाश्वनो भङ्गाश्वन pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
अति अति pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
अपुत्रः अपुत्र pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
आहरत् आहृ pos=v,p=3,n=s,l=lan