Original

ब्राह्मणच्छद्मनाभ्येत्य तामिन्द्रोऽथान्वपृच्छत ।केन दुःखेन संतप्ता रोदिषि त्वं वरानने ॥ २९ ॥

Segmented

ब्राह्मण-छद्मना अभ्येत्य ताम् इन्द्रो अथ अन्वपृच्छत केन दुःखेन संतप्ता रोदिषि त्वम् वरानने

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,comp=y
छद्मना छद्मन् pos=n,g=n,c=3,n=s
अभ्येत्य अभ्ये pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
अथ अथ pos=i
अन्वपृच्छत अनुप्रछ् pos=v,p=3,n=s,l=lan
केन pos=n,g=n,c=3,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
संतप्ता संतप् pos=va,g=f,c=1,n=s,f=part
रोदिषि रुद् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
वरानने वरानना pos=n,g=f,c=8,n=s