Original

इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन् ।तच्छ्रुत्वा तापसी चापि संतप्ता प्ररुरोद ह ॥ २८ ॥

Segmented

इन्द्रेण भेदिताः ते तु युद्धे ऽन्योन्यम् अपातयन् तत् श्रुत्वा तापसी च अपि संतप्ता प्ररुरोद ह

Analysis

Word Lemma Parse
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
भेदिताः भेदय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अपातयन् पातय् pos=v,p=3,n=p,l=lan
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तापसी तापसी pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
संतप्ता संतप् pos=va,g=f,c=1,n=s,f=part
प्ररुरोद प्ररुद् pos=v,p=3,n=s,l=lit
pos=i