Original

यूयं भङ्गाश्वनापत्यास्तापसस्येतरे सुताः ।कश्यपस्य सुराश्चैव असुराश्च सुतास्तथा ।युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः ॥ २७ ॥

Segmented

यूयम् भङ्गाश्वन-अपत्याः तापसस्य इतरे सुताः कश्यपस्य सुराः च एव असुराः च सुताः तथा युष्माकम् पैतृकम् राज्यम् भुज्यते तापस-आत्मजैः

Analysis

Word Lemma Parse
यूयम् त्वद् pos=n,g=,c=1,n=p
भङ्गाश्वन भङ्गाश्वन pos=n,comp=y
अपत्याः अपत्य pos=n,g=m,c=1,n=p
तापसस्य तापस pos=n,g=m,c=6,n=s
इतरे इतर pos=n,g=m,c=1,n=p
सुताः सुत pos=n,g=m,c=1,n=p
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
सुताः सुत pos=n,g=m,c=1,n=p
तथा तथा pos=i
युष्माकम् त्वद् pos=n,g=,c=6,n=p
पैतृकम् पैतृक pos=a,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
भुज्यते भुज् pos=v,p=3,n=s,l=lat
तापस तापस pos=n,comp=y
आत्मजैः आत्मज pos=n,g=m,c=3,n=p