Original

ततो ब्राह्मणरूपेण देवराजः शतक्रतुः ।भेदयामास तान्गत्वा नगरं वै नृपात्मजान् ॥ २५ ॥

Segmented

ततो ब्राह्मण-रूपेण देवराजः शतक्रतुः भेदयामास तान् गत्वा नगरम् वै नृप-आत्मजान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
देवराजः देवराज pos=n,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
भेदयामास भेदय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
गत्वा गम् pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
वै वै pos=i
नृप नृप pos=n,comp=y
आत्मजान् आत्मज pos=n,g=m,c=2,n=p