Original

तान्दृष्ट्वा भ्रातृभावेन भुञ्जानान्राज्यमुत्तमम् ।चिन्तयामास देवेन्द्रो मन्युनाभिपरिप्लुतः ।उपकारोऽस्य राजर्षेः कृतो नापकृतं मया ॥ २४ ॥

Segmented

तान् दृष्ट्वा भ्रातृ-भावेन भुञ्जानान् राज्यम् उत्तमम् चिन्तयामास देव-इन्द्रः मन्युना अभिपरिप्लुतः उपकारो ऽस्य राजर्षेः कृतो न अपकृतम् मया

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
भ्रातृ भ्रातृ pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
भुञ्जानान् भुज् pos=va,g=m,c=2,n=p,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
मन्युना मन्यु pos=n,g=m,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part
उपकारो उपकार pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
pos=i
अपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s