Original

एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः ।सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा ॥ २३ ॥

Segmented

एकत्र भुज्यताम् राज्यम् भ्रातृ-भावेन पुत्रकाः सहिता भ्रातरः ते ऽथ राज्यम् बुभुजिरे तदा

Analysis

Word Lemma Parse
एकत्र एकत्र pos=i
भुज्यताम् भुज् pos=v,p=3,n=s,l=lot
राज्यम् राज्य pos=n,g=n,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
पुत्रकाः पुत्रक pos=n,g=m,c=8,n=p
सहिता सहित pos=a,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
बुभुजिरे भुज् pos=v,p=3,n=p,l=lit
तदा तदा pos=i