Original

अथ सा तान्सुतान्गृह्य पूर्वपुत्रानभाषत ।पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः ॥ २२ ॥

Segmented

अथ सा तान् सुतान् गृह्य पूर्व-पुत्रान् अभाषत पुरुष-त्वे सुता यूयम् स्त्री-त्वे च इमे शतम् सुताः

Analysis

Word Lemma Parse
अथ अथ pos=i
सा तद् pos=n,g=f,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
गृह्य ग्रह् pos=vi
पूर्व पूर्व pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अभाषत भाष् pos=v,p=3,n=s,l=lan
पुरुष पुरुष pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
सुता सुत pos=n,g=m,c=8,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
स्त्री स्त्री pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
pos=i
इमे इदम् pos=n,g=f,c=1,n=d
शतम् शत pos=n,g=n,c=1,n=s
सुताः सुत pos=n,g=m,c=1,n=p