Original

उवाच पुत्रांश्च ततः स्त्रीभूतः पार्थिवोत्तमः ।संप्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः ।अभिषिच्य स पुत्राणां शतं राजा वनं गतः ॥ २० ॥

Segmented

उवाच पुत्रान् च ततः स्त्री-भूतः पार्थिव-उत्तमः संप्रीत्या भुज्यताम् राज्यम् वनम् यास्यामि पुत्रकाः अभिषिच्य स पुत्राणाम् शतम् राजा वनम् गतः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
ततः ततस् pos=i
स्त्री स्त्री pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
पार्थिव पार्थिव pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
संप्रीत्या सम्प्रीति pos=n,g=f,c=3,n=s
भुज्यताम् भुज् pos=v,p=3,n=s,l=lot
राज्यम् राज्य pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
पुत्रकाः पुत्रक pos=n,g=m,c=8,n=p
अभिषिच्य अभिषिच् pos=vi
तद् pos=n,g=m,c=1,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part