Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।भङ्गाश्वनेन शक्रस्य यथा वैरमभूत्पुरा ॥ २ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् भङ्गाश्वनेन शक्रस्य यथा वैरम् अभूत् पुरा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
भङ्गाश्वनेन भङ्गाश्वन pos=n,g=m,c=3,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
यथा यथा pos=i
वैरम् वैर pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
पुरा पुरा pos=i