Original

तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः ।अतृप्त इव पुत्राणां दाराणां च धनस्य च ॥ १९ ॥

Segmented

तत्र अवगाढः स्त्री-भूतः व्यक्तम् दैवतः न संशयः अतृप्त इव पुत्राणाम् दाराणाम् च धनस्य च

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अवगाढः अवगाह् pos=va,g=m,c=1,n=s,f=part
स्त्री स्त्री pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
दैवतः दैव pos=n,g=n,c=5,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
अतृप्त अतृप्त pos=a,g=m,c=1,n=s
इव इव pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
दाराणाम् दार pos=n,g=m,c=6,n=p
pos=i
धनस्य धन pos=n,g=n,c=6,n=s
pos=i