Original

अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः ।सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम् ॥ १८ ॥

Segmented

अटव्याम् च सु घोरायाम् तृष्णा-आर्तः नष्ट-चेतनः सरः सु रुचिर-प्रख्यम् अपश्यम् पक्षिभिः वृतम्

Analysis

Word Lemma Parse
अटव्याम् अटवी pos=n,g=f,c=7,n=s
pos=i
सु सु pos=i
घोरायाम् घोर pos=a,g=f,c=7,n=s
तृष्णा तृष्णा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
नष्ट नश् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s
सरः सरस् pos=n,g=n,c=2,n=s
सु सु pos=i
रुचिर रुचिर pos=a,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=n,c=2,n=s,f=part