Original

अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः ।मृगयामस्मि निर्यातो बलैः परिवृतो दृढम् ।उद्भ्रान्तः प्राविशं घोरामटवीं दैवमोहितः ॥ १७ ॥

Segmented

अथ उवाच स राजर्षिः स्त्री-भूतः वदताम् वरः मृगयाम् अस्मि निर्यातो बलैः परिवृतो दृढम् उद्भ्रान्तः प्राविशम् घोराम् अटवीम् दैव-मोहितः

Analysis

Word Lemma Parse
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
मृगयाम् मृगया pos=n,g=f,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
निर्यातो निर्या pos=va,g=m,c=1,n=s,f=part
बलैः बल pos=n,g=n,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
दृढम् दृढम् pos=i
उद्भ्रान्तः उद्भ्रम् pos=va,g=m,c=1,n=s,f=part
प्राविशम् प्रविश् pos=v,p=1,n=s,l=lan
घोराम् घोर pos=a,g=f,c=2,n=s
अटवीम् अटवी pos=n,g=f,c=2,n=s
दैव दैव pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part