Original

पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते ।किं न्विदं त्विति विज्ञाय विस्मयं परमं गताः ॥ १६ ॥

Segmented

पुत्रा दाराः च भृत्याः च पौर-जानपदाः च ते किम् नु इदम् तु इति विज्ञाय विस्मयम् परमम् गताः

Analysis

Word Lemma Parse
पुत्रा पुत्र pos=n,g=m,c=1,n=p
दाराः दार pos=n,g=m,c=1,n=p
pos=i
भृत्याः भृत्य pos=n,g=m,c=1,n=p
pos=i
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
इति इति pos=i
विज्ञाय विज्ञा pos=vi
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part