Original

पौरुषं विप्रनष्टं मे स्त्रीत्वं केनापि मेऽभवत् ।स्त्रीभावात्कथमश्वं तु पुनरारोढुमुत्सहे ॥ १४ ॥

Segmented

पौरुषम् विप्रनष्टम् मे स्त्री-त्वम् केन अपि मे ऽभवत् स्त्री-भावात् कथम् अश्वम् तु पुनः आरोढुम् उत्सहे

Analysis

Word Lemma Parse
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
विप्रनष्टम् विप्रणश् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
स्त्री स्त्री pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
केन pos=n,g=n,c=3,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
स्त्री स्त्री pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
कथम् कथम् pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
तु तु pos=i
पुनः पुनर् pos=i
आरोढुम् आरुह् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat