Original

मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च ।स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः ।व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः ॥ १३ ॥

Segmented

मृदु-त्वम् च तनु-त्वम् च विक्लव-त्वम् तथा एव च स्त्री-गुणाः ऋषिभिः प्रोक्ता धर्म-तत्त्व-अर्थ-दर्शिभिः व्यायामः कर्कश-त्वम् च वीर्यम् च पुरुषे गुणाः

Analysis

Word Lemma Parse
मृदु मृदु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
तनु तनु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
विक्लव विक्लव pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
स्त्री स्त्री pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
प्रोक्ता प्रवच् pos=va,g=m,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिभिः दर्शिन् pos=a,g=m,c=3,n=p
व्यायामः व्यायाम pos=n,g=m,c=1,n=s
कर्कश कर्कश pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
pos=i
पुरुषे पुरुष pos=n,g=m,c=7,n=s
गुणाः गुण pos=n,g=m,c=1,n=p