Original

आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम् ।अग्निष्टुं नाम इष्टं मे पुत्राणां शतमौरसम् ॥ ११ ॥

Segmented

आरोहिष्ये कथम् तु अश्वम् कथम् यास्यामि वै पुरम् अग्निष्टुम् नाम इष्टम् मे पुत्राणाम् शतम् औरसम्

Analysis

Word Lemma Parse
आरोहिष्ये आरुह् pos=v,p=1,n=s,l=lrt
कथम् कथम् pos=i
तु तु pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
वै वै pos=i
पुरम् पुर pos=n,g=n,c=2,n=s
अग्निष्टुम् अग्निष्टु pos=n,g=m,c=2,n=s
नाम नाम pos=i
इष्टम् यज् pos=va,g=m,c=2,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
औरसम् औरस pos=n,g=m,c=2,n=s