Original

आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः ।चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः ॥ १० ॥

Segmented

आत्मानम् स्त्री-कृतम् दृष्ट्वा व्रीडितो नृप-सत्तमः चिन्ता-अनुगत-सर्व-आत्मा व्याकुल-इन्द्रिय-चेतनः

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
स्त्री स्त्री pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
व्रीडितो व्रीड् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
चिन्ता चिन्ता pos=n,comp=y
अनुगत अनुगम् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
व्याकुल व्याकुल pos=a,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s