Original

युधिष्ठिर उवाच ।स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्याधिको भवेत् ।एतन्मे संशयं राजन्यथावद्वक्तुमर्हसि ॥ १ ॥

Segmented

युधिष्ठिर उवाच स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्य अधिकः भवेत् एतत् मे संशयम् राजन् यथावद् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्त्रीपुंसयोः स्त्रीपुंस pos=n,g=m,c=6,n=d
संप्रयोगे संप्रयोग pos=n,g=m,c=7,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
अधिकः अधिक pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यथावद् यथावत् pos=i
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat