Original

श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् ।श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु ॥ ९ ॥

Segmented

श्वाविध्-गोधा-वराहाणाम् तथा एव मृग-पक्षिणाम् श्वपाक-वैश्य-शूद्राणाम् क्षत्रियाणाम् च योनिषु

Analysis

Word Lemma Parse
श्वाविध् श्वाविध् pos=n,comp=y
गोधा गोधा pos=n,comp=y
वराहाणाम् वराह pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
मृग मृग pos=n,comp=y
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
श्वपाक श्वपाक pos=n,comp=y
वैश्य वैश्य pos=n,comp=y
शूद्राणाम् शूद्र pos=n,g=m,c=6,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
pos=i
योनिषु योनि pos=n,g=f,c=7,n=p