Original

स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत ।तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु ॥ ८ ॥

Segmented

स तथा इति प्रतिश्रुत्य कीटो वर्त्मन् अतिष्ठत तम् ऋषिम् द्रष्टुम् अगमत् सर्वासु अन्यासु योनिषु

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिश्रुत्य प्रतिश्रु pos=vi
कीटो कीट pos=n,g=m,c=1,n=s
वर्त्मन् वर्त्मन् pos=n,g=n,c=7,n=s
अतिष्ठत स्था pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
अगमत् गम् pos=v,p=3,n=s,l=lun
सर्वासु सर्व pos=n,g=f,c=7,n=p
अन्यासु अन्य pos=n,g=f,c=7,n=p
योनिषु योनि pos=n,g=f,c=7,n=p