Original

गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे ।तत्र तेऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि ॥ ७ ॥

Segmented

गुण-भूतानि भूतानि तत्र त्वम् उपभोक्ष्यसे तत्र ते ऽहम् विनेष्यामि ब्रह्म-त्वम् यत्र च इच्छसि

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
भूतानि भू pos=va,g=n,c=2,n=p,f=part
भूतानि भूत pos=n,g=n,c=2,n=p
तत्र तत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
उपभोक्ष्यसे उपभुज् pos=v,p=2,n=s,l=lrt
तत्र तत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
विनेष्यामि विनी pos=v,p=1,n=s,l=lrt
ब्रह्म ब्रह्मन् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat