Original

जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः ।ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि ॥ ६ ॥

Segmented

जीवन् हि कुरुते पूजाम् विप्र-अग्र्यः शशि-सूर्ययोः ब्रुवन्न् अपि कथाम् पुण्याम् तत्र कीट त्वम् एष्यसि

Analysis

Word Lemma Parse
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
पूजाम् पूजा pos=n,g=f,c=2,n=s
विप्र विप्र pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
शशि शशिन् pos=n,comp=y
सूर्ययोः सूर्य pos=n,g=m,c=6,n=d
ब्रुवन्न् ब्रू pos=v,p=3,n=p,l=lan
अपि अपि pos=i
कथाम् कथा pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
तत्र तत्र pos=i
कीट कीट pos=n,g=m,c=8,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
एष्यसि pos=v,p=2,n=s,l=lrt