Original

वाग्बुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः ।किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः ॥ ५ ॥

Segmented

वाच्-बुद्धि-पाणि-पादैः च अपि उपेतस्य विपश्चितः किम् हीयते मनुष्यस्य मन्दस्य अपि हि जीवतः

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
पाणि पाणि pos=n,comp=y
पादैः पाद pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
उपेतस्य उपे pos=va,g=m,c=6,n=s,f=part
विपश्चितः विपश्चित् pos=a,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
हीयते हा pos=v,p=3,n=s,l=lat
मनुष्यस्य मनुष्य pos=n,g=m,c=6,n=s
मन्दस्य मन्द pos=a,g=m,c=6,n=s
अपि अपि pos=i
हि हि pos=i
जीवतः जीव् pos=va,g=m,c=6,n=s,f=part