Original

कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये ।धर्मादपि मनुष्येषु कामोऽर्थश्च यथा गुणैः ॥ ४ ॥

Segmented

कर्म भूमि-कृतम् देवा भुञ्जते तिर्यगाः च ये धर्माद् अपि मनुष्येषु कामो अर्थः च यथा गुणैः

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=2,n=s
भूमि भूमि pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
देवा देव pos=n,g=m,c=1,n=p
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
तिर्यगाः तिर्यग pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
धर्माद् धर्म pos=n,g=m,c=5,n=s
अपि अपि pos=i
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
कामो काम pos=n,g=m,c=1,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
गुणैः गुण pos=n,g=m,c=3,n=p