Original

तिर्यग्योन्याः शूद्रतामभ्युपैति शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः ।वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः ॥ २३ ॥

Segmented

तिर्यग्योन्याः शूद्र-ताम् अभ्युपैति शूद्रो वैश्य-त्वम् क्षत्रिय-त्वम् च वैश्यः वृत्त-श्लाघी क्षत्रियो ब्राह्मण-त्वम् स्वर्गम् पुण्यम् ब्राह्मणः साधु-वृत्तः

Analysis

Word Lemma Parse
तिर्यग्योन्याः तिर्यग्योनि pos=n,g=f,c=5,n=s
शूद्र शूद्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat
शूद्रो शूद्र pos=n,g=m,c=1,n=s
वैश्य वैश्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
वैश्यः वैश्य pos=n,g=m,c=1,n=s
वृत्त वृत्त pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
साधु साधु pos=a,comp=y
वृत्तः वृत्त pos=n,g=m,c=1,n=s