Original

राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान् ।अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी ॥ २२ ॥

Segmented

राज-पुत्र-सुखम् प्राप्य ऋतून् च एव आप्त-दक्षिणान् अथ मोदिष्यसे स्वर्गे ब्रह्म-भूतः ऽव्ययः सुखी

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
ऋतून् ऋतु pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
आप्त आप्त pos=a,comp=y
दक्षिणान् दक्षिणा pos=n,g=m,c=2,n=p
अथ अथ pos=i
मोदिष्यसे मुद् pos=v,p=2,n=s,l=lrt
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
ऽव्ययः अव्यय pos=a,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s