Original

इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि ।गोब्राह्मणकृते प्राणान्हुत्वात्मीयान्रणाजिरे ॥ २१ ॥

Segmented

इतस् त्वम् राज-पुत्र-त्वात् ब्राह्मण्यम् समवाप्स्यसि गो ब्राह्मण-कृते प्राणान् हुत्वा आत्मीयान् रण-अजिरे

Analysis

Word Lemma Parse
इतस् इतस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
समवाप्स्यसि समवाप् pos=v,p=2,n=s,l=lrt
गो गो pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
कृते कृते pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
हुत्वा हु pos=vi
आत्मीयान् आत्मीय pos=a,g=m,c=2,n=p
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s