Original

मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा ।तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात्तथा ॥ २० ॥

Segmented

मम ते दर्शनम् प्राप्तम् तत् च एव सु कृतम् पुरा तिर्यग्योनौ स्म जातेन मम च अपि अर्चनात् तथा

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
तिर्यग्योनौ तिर्यग्योनि pos=n,g=f,c=7,n=s
स्म स्म pos=i
जातेन जन् pos=va,g=m,c=3,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
अर्चनात् अर्चन pos=n,g=n,c=5,n=s
तथा तथा pos=i