Original

अहं हि दर्शनादेव तारयामि तपोबलात् ।तपोबलाद्धि बलवद्बलमन्यन्न विद्यते ॥ २ ॥

Segmented

अहम् हि दर्शनाद् एव तारयामि तपः-बलात् तपः-बलात् हि बलवद् बलम् अन्यत् न विद्यते

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
दर्शनाद् दर्शन pos=n,g=n,c=5,n=s
एव एव pos=i
तारयामि तारय् pos=v,p=1,n=s,l=lat
तपः तपस् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
तपः तपस् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
हि हि pos=i
बलवद् बलवत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat