Original

न तु नाशोऽस्ति पापस्य यत्त्वयोपचितं पुरा ।शूद्रेणार्थप्रधानेन नृशंसेनाततायिना ॥ १९ ॥

Segmented

न तु नाशो ऽस्ति पापस्य यत् त्वया उपचितम् पुरा शूद्रेण अर्थ-प्रधानेन नृशंसेन आततायिना

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
नाशो नाश pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
पापस्य पाप pos=n,g=n,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उपचितम् उपचि pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
शूद्रेण शूद्र pos=n,g=m,c=3,n=s
अर्थ अर्थ pos=n,comp=y
प्रधानेन प्रधान pos=n,g=m,c=3,n=s
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
आततायिना आततायिन् pos=a,g=m,c=3,n=s