Original

व्यास उवाच ।अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया ।अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिता ॥ १८ ॥

Segmented

व्यास उवाच अर्चितो ऽहम् त्वया राजन् वाग्भिः अद्य यदृच्छया अद्य ते कीट-ताम् प्राप्य स्मृतिः जाता अ जुगुप्सिता

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्चितो अर्चय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
अद्य अद्य pos=i
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
कीट कीट pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
pos=i
जुगुप्सिता जुगुप्स् pos=va,g=f,c=1,n=s,f=part