Original

नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् ।त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया ॥ १७ ॥

Segmented

नमः ते ऽस्तु महा-प्राज्ञैः किम् करोमि प्रशाधि माम् त्वद्-तपः-बल-निर्दिष्टम् इदम् हि अधिगतम् मया

Analysis

Word Lemma Parse
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
त्वद् त्वद् pos=n,comp=y
तपः तपस् pos=n,comp=y
बल बल pos=n,comp=y
निर्दिष्टम् निर्दिश् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
हि हि pos=i
अधिगतम् अधिगम् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s