Original

प्रसादात्सत्यसंधस्य भवतोऽमिततेजसः ।यदहं कीटतां प्राप्य संप्राप्तो राजपुत्रताम् ॥ १६ ॥

Segmented

प्रसादात् सत्य-संधस्य भवतो अमित-तेजसः अहम् कीट-ताम् प्राप्य सम्प्राप्तो राज-पुत्र-ताम्

Analysis

Word Lemma Parse
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
सत्य सत्य pos=a,comp=y
संधस्य संधा pos=n,g=m,c=6,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
कीट कीट pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s