Original

सर्वेष्वपररात्रेषु सूतमागधबन्दिनः ।स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः ॥ १५ ॥

Segmented

सर्वेषु अपररात्रेषु सूत-मागध-बन्दिन् स्तुवन्ति माम् यथा देवम् महा-इन्द्रम् प्रिय-वादिनः

Analysis

Word Lemma Parse
सर्वेषु सर्व pos=n,g=m,c=7,n=p
अपररात्रेषु अपररात्र pos=n,g=m,c=7,n=p
सूत सूत pos=n,comp=y
मागध मागध pos=n,comp=y
बन्दिन् बन्दिन् pos=n,g=m,c=1,n=p
स्तुवन्ति स्तु pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s
यथा यथा pos=i
देवम् देव pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p