Original

उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् ।सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम् ॥ १३ ॥

Segmented

उष्ट्र-अश्वतर-युक्तानि यानानि च वहन्ति माम् स बान्धवः सह अमात्यः च अश्नामि पिशित-ओदनम्

Analysis

Word Lemma Parse
उष्ट्र उष्ट्र pos=n,comp=y
अश्वतर अश्वतर pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=1,n=p,f=part
यानानि यान pos=n,g=n,c=1,n=p
pos=i
वहन्ति वह् pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
अश्नामि अश् pos=v,p=1,n=s,l=lat
पिशित पिशित pos=n,comp=y
ओदनम् ओदन pos=n,g=m,c=2,n=s