Original

कीट उवाच ।इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः ।यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् ॥ ११ ॥

Segmented

कीट उवाच इदम् तद् अतुलम् स्थानम् ईप्सितम् दशभिः गुणैः यद् अहम् प्राप्य कीट-त्वम् आगतो राज-पुत्र-ताम्

Analysis

Word Lemma Parse
कीट कीट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अतुलम् अतुल pos=a,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
दशभिः दशन् pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
यद् यद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्राप्य प्राप् pos=vi
कीट कीट pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s