Original

स कीटेत्येवमाभाष्य ऋषिणा सत्यवादिना ।प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः ॥ १० ॥

Segmented

स कीट-इति एवम् आभाष्य ऋषिणा सत्य-वादिना प्रतिस्मृत्य अथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कीट कीट pos=n,comp=y
इति इति pos=i
एवम् एवम् pos=i
आभाष्य आभाष् pos=vi
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
सत्य सत्य pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s
प्रतिस्मृत्य प्रतिस्मृ pos=vi
अथ अथ pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पादौ पाद pos=n,g=m,c=2,n=d
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s