Original

व्यास उवाच ।शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे ।ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे ॥ १ ॥

Segmented

व्यास उवाच शुभेन कर्मणा यद् वै तिर्यग्योनौ न मुह्यसे मे एव कीट तत् कर्म येन त्वम् न प्रमुह्यसे

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शुभेन शुभ pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
यद् यत् pos=i
वै वै pos=i
तिर्यग्योनौ तिर्यग्योनि pos=n,g=f,c=7,n=s
pos=i
मुह्यसे मुह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
कीट कीट pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
प्रमुह्यसे प्रमुह् pos=v,p=2,n=s,l=lat