Original

कीट संत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे ।क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम् ॥ ९ ॥

Segmented

कीट संत्रस्-रूपः ऽसि त्वरितः च एव लक्ष्यसे क्व धावसि तद् आचक्ष्व कुतस् ते भयम् आगतम्

Analysis

Word Lemma Parse
कीट कीट pos=n,g=m,c=8,n=s
संत्रस् संत्रस् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
लक्ष्यसे लक्षय् pos=v,p=2,n=s,l=lat
क्व क्व pos=i
धावसि धाव् pos=v,p=2,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
कुतस् कुतस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part