Original

गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम् ।सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनमब्रवीत् ॥ ८ ॥

Segmented

गति-ज्ञः सर्व-भूतानाम् रुत-ज्ञः च शरीरिणाम् सर्व-ज्ञः सर्वतो दृष्ट्वा कीटम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
गति गति pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
रुत रुत pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
शरीरिणाम् शरीरिन् pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
दृष्ट्वा दृश् pos=vi
कीटम् कीट pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan