Original

ब्रह्मभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा ।ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि ॥ ७ ॥

Segmented

ब्रह्म-भूतः चरन् विप्रः कृष्णद्वैपायनः पुरा ददर्श कीटम् धावन्तम् शीघ्रम् शकट-वर्त्मन्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
चरन् चर् pos=va,g=m,c=1,n=s,f=part
विप्रः विप्र pos=n,g=m,c=1,n=s
कृष्णद्वैपायनः कृष्णद्वैपायन pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
कीटम् कीट pos=n,g=m,c=2,n=s
धावन्तम् धाव् pos=va,g=m,c=2,n=s,f=part
शीघ्रम् शीघ्रम् pos=i
शकट शकट pos=n,comp=y
वर्त्मन् वर्त्मन् pos=n,g=n,c=7,n=s