Original

अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप ।द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर ॥ ६ ॥

Segmented

अत्र ते वर्तयिष्यामि पुरावृत्तम् इदम् नृप द्वैपायनस्य संवादम् कीटस्य च युधिष्ठिर

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
पुरावृत्तम् पुरावृत्त pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
द्वैपायनस्य द्वैपायन pos=n,g=m,c=6,n=s
संवादम् संवाद pos=n,g=m,c=2,n=s
कीटस्य कीट pos=n,g=m,c=6,n=s
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s